________________
अध्यात्मसारः
॥७९॥
नाशरूपं वैराग्यमविच्छिन्नं भवेदेव नाऽन्यथा, निराबाधवैराग्यं प्रति द्वे हेतू सम्भवतः, (१) प्रथमो हेतुः, भवनैगुण्यदर्शनम् (२) द्वितीयो हेतुः, विषयेषु प्रवृत्तेरभावः ॥९॥
भवनैगुण्यदर्शनजन्यत्वरूपवैराग्यलक्षणेऽन्वय व्यभिचारः'चतुर्थेऽपि गुणस्थाने, नन्वेवं तत् प्रसज्यते ।
युक्तं खलु प्रमातृणां, भवनैगुण्यदर्शनम् ॥१०॥ टीका: ननु सम्यक्त्वनामकचतुर्थगुणस्थानेऽपि भवेच्छानाशरूपं वैराग्यं प्रसज्यते-अतिप्रसनापन्नं भवति, यतः चतुर्थगुणस्थाने प्रमातॄणां सम्यग्दृष्टिमतां भवनैगुण्यदर्शनं तु विद्यत एव, भवनैगुण्यदर्शनं तु वैराग्यरूपकार्य प्रति कारणमस्त्येव, सति कारणे कार्येण भाव्यम् , परन्तु चतुर्थे गुणस्थानके विशिष्टविषयवैराग्यं नास्त्येव यतस्तत्र विषयेषु प्रवत्तिरस्ति विषयेषु प्रवृत्तानां वैराग्यं कुतः । तथापि भवनैगुण्यदर्शनरूपकारणे विद्यमाने तत्र भवेच्छानाशरूपवैराग्यरूपकार्यापत्तिरिति चेत ?
अन्वयव्यभिचारदोषनिवारणम्-- 'सत्यं, चारित्रमोहस्य, महिमा कोऽप्ययं खलु । यदन्यहेतुयोगेऽपि, फलाऽयोगोत्र दृश्यते ॥११॥
1॥७९॥
Jain Education International
For Private & Personal use only
ww.jainelibrary.org