SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥७७॥ वैराग्यं प्रति विषयत्यागः कारणम्'अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति । थपथ्यमपरित्यज्य, स रोगोच्छेदमिच्छति ॥६॥ टीका:-'अकृत्वा विषयत्यागे' विषयाणामुपभोगं कृत्वा 'यो वैराग्यं दिधीति' यो वाह्यतो वैराग्यं दिधीति'-धत मिच्छति, 'सोऽपध्यमपरित्यज्य रोगोच्छेदमिच्छति' =कुपथ्यमत्यक्त्वा स मृखों रोगस्य समलमुच्छेदमिच्छति यथा रोगस्योच्छेदं प्रति कुपथ्यत्यागः कारणम् , तथा दैराग्यं प्रति विषयोपभोगत्यागः कारणम् ॥६॥ विषयाऽऽसक्ते चित्ते वैराग्यं न तिष्ठति'न चित्ते विषयासक्ते, वैराग्यं स्थातुमप्यलम् । श्रयोघन इवोत्तप्ते, निपतन् बिन्दुरम्भसः ॥७॥ टीका:-'न चित्ते विषयाऽऽसक्ते वैराग्यं स्थातुमयलम्'-विषयरसरसिके चित्ते-आत्मनि, वैराग्य-भवेच्छानाशरूपं वैराग्यं स्थातुमपि नाऽलं-क्षणमपि स्थिति कत्तुं न समर्थ, 'उत्तप्तेऽयोधने अम्भसो निपतन् बिन्दुरिव'-उत्कृष्टाग्नितापतप्ते लोहगोलके जलस्य बिन्दुर्निपतन्न स्थातु यथा समर्थस्तथाऽत्रापि ज्ञेयम् ॥७॥ ॥७७1 Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy