SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥७५॥ टीकाः केचिदेवं कथयन्ति यत् 'भवस्वरूपविज्ञानाद् वैराग्यं न प्रादुर्भवति परन्तु प्रियविषयसौख्यस्य सिद्धया-प्राप्त्या विषयान् प्रति वैराग्यं भवति' अर्थाद ये विषयसौख्यस्य सिद्धया वैराग्यं वर्णयन्ति तेषां मतं न युज्यते, कथमिति चेत् 'याबदाऽप्रसिद्धितः' यावन्तोऽया-विषयास्तेषामप्रसिद्धितोऽसिद्धितः, अर्थात सर्वेषामर्थानामप्राप्तिरूपाऽसम्भवतः कथं वैराग्यं भवेत , कारणाऽभावप्रयुक्तोऽत्र कार्याऽभावो ज्ञेयः, विषयसौख्यसिद्धितो वैराग्यं भवतीति न वक्तव्यमपितु भवस्वरूपविज्ञानादिक्रमसिद्भितो वैराग्यमेव भवति नाऽन्यथेति वक्तव्यमिति ॥२॥ पूर्वकथितं विषयं पुनदयति'अप्राप्तत्वभ्रमादुच्चै-रखाप्तेष्वप्यनन्तशः । कामभोगेषु मूदानां समीहा नोपशाम्यति ॥३॥ टीका:-अनन्तभवाऽपेक्षयाऽनन्तशः-अनन्तवारान् , कामभोगेषु प्रत्येकविषयसुखेषु, अवाप्तेषुप्राप्तपूर्वेषु सत्सु, 'अप्राप्तत्वभ्रमात्' इमे कामभोगा अभिनवा मया प्राप्ता इति मोहजनितमहाभ्रमवशात् , मृदानां मोहमूढानां 'कामभोगेषु समीहा नोपशाम्यति'-अनन्तशः प्राप्तकामभोगविषयकभवेच्छा न शान्ता भवति प्रत्युतोद्दीप्यमाना भवति ॥७५॥ Jain Education Internation For Private Personal use only W ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy