SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः अकस्मादस्माकं परिकलिततत्त्वोपनिषदा मिदानीमेतस्मिन्नरतिरपि तु स्वात्मनि रतिः ॥२३॥ टीकाः-प्रेयसीमधुरप्रियवाचा, वीणावादित्रादिश्रवणेन शय्याकोमलस्पर्शेन शरीरशुश्रूषासंस्कारसुगन्धपरिकर्मादिभिः जन्यैः सुखैः, अयं संसारः, पीयूषैरमृतै घटितो-निर्मापितोऽस्ति विधात्रेति मे-मदीया मति बुद्धिः पूर्वमभूदासीत् , अकस्माद्-निसर्गतो, परिकलिततचोपनिषदा-सम्यगवगततत्त्वरहस्यानाम स्माकमिदानीमधुना, एतस्मिन् प्रत्यक्षरूपेऽस्मिन् भवे न रती रमणता, अपितु-परन्तु, स्वात्मनि स्वाऽऽत्मस्वरूपे रतिरानन्द एवेति ॥२३॥ भवप्रपञ्चेभ्यो विरतिरस्तु'दधानाः काठिन्यं निरवधिकमाविद्यकभवप्रपञ्चाः पाञ्चालीकुचकलशवन्नातिरतिदाः । गलत्यज्ञानाऽभ्रे प्रसमररुचावात्मनि विधौ, चिदानन्दस्यन्दः सहज इति तेभ्योऽस्तु विरतिः ॥२४॥ Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy