SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः भवोऽयं मिथ्यारूप:'प्रभाते सआते भवति वितथा स्वापकलना, दिचन्द्रज्ञानं वा तिमिरविरहे निर्मलदृशाम् । तथा मिथ्यारूपः स्फुरति विदिते तत्त्वविषये, भवोऽयं साधूनामुपरतविकल्पस्थिरधियाम् ॥२२॥ टीकाः-यथा प्रभाते सञ्जाते स्वापकलना=स्वप्नगतसमृद्धिर्वितथा-अथवा सुन्दर स्वप्नानां समृद्धि वितथाऽसत्या भवति, यथा वा तैमिरिकरोगस्य विरहे निर्मलदृशां पूर्वीथद्विचन्द्रज्ञानं मिथ्या भवति, तथा तचभूतविषये विज्ञाते सति, उपरता विकल्पा येषां तेऽतएव स्थिरा धी येषां तेषां साधूनां सत्पुरुषाणां भवोऽयं मिथ्यारूपो-मायारूपः स्फुरति--भासते ।।२२।। इदानीं तु स्वात्मनि रतिरेव'प्रियावाणी वीणाशयनतनुसम्बाधनसुखै-- भवोऽयं पीयूष घटित इति पूर्व मतिरभूत् । ॥६९॥ Jain Education Intem Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy