SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥६८॥ विदधति, अथ च क्षणं बहुधा-बहुभिः प्रकारैः खिद्यन्ति--विषादवन्तो भवन्ति, क्षणमपि रुदन्ति, क्रन्दन्तिपरिदेवनं कुर्वन्ति, क्षणं विवाद-कलहं विदधते, क्षणं पलायन्ते-द्रुतं द्रुतं धावन्ति, क्षणं मोहं--मृढतां दधति धारयन्ति, क्षणं परिनृत्यन्ति=विविधैः प्रकार हर्षेण नृत्यं कुर्वन्तिः ॥२०॥ भवक्रीडा दहति हृदयं तात्त्विकदृशाम्-- 'अपूर्णा विद्यव प्रकटखलमैत्रीव कुनयप्रणालीवाऽऽस्थाने विधववनिता यौवनमिव । अनिष्णाते पत्यो मृगद्दश इव स्नेहलहरी, भवक्रीडाब्रीडा दहति हृदयं तात्त्विकदृशाम् ॥२१॥ टीका:--'अपूर्णा विद्येव'--पूर्णताविहीनज्ञानवत् (अल्पज्ञानं महाहानिकर ), 'प्रकटखलमैत्रीव' = नामाऽङ्कितदुर्जनेन सह मित्रतावत् 'कुनयप्रणालीवाऽऽस्थाने' सभायां न्यायतो विपरीतपद्धतिवत् , 'विधववनितायौवनवत्'-मृतपतिकाया वनिताया यौवनवत् 'अनिष्णाते पत्यो मृगदृश इव स्नेहलहरी"= शृङ्गाररसविविधप्रकाराऽनभिज्ञे स्वामिनि प्रियायाःस्नेहलहरीवद् व्रीडा लज्जाऽऽत्मिका, भवक्रीडा--कर्मकृतभवीयविविधलीला, ताचिका -तत्वपर्यन्तगामुकदृष्टिकाना, सम्यगदृशां, पूर्वकथितदृष्टान्तवद् दहति हृदयं--अशान्तं करोत्येव, व्रीडात्मकमवक्रीडात्याग एव हृदयं शीतं शान्तं शुद्धं जनयत्येवेति ॥२१॥ ।।६८॥ Jain Education Intemato For Private Personal use only 'www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy