SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार टीकाः-हीति निश्चये, इह-संसाररूपसमराङ्गणे 'मृगाक्षीदृग्वाणैनिहतं धर्मकटकम्' ललनानयनाऽपाङ्गदर्शनवेधककटाक्षलझबाणवणे धर्मनामकं सर्वथा संरक्षणीयसेनाकदम्बकं निहतं-खण्डखण्डशः कृतं, 'इह च बहुलै रागरुधिरै विलिप्ता हृद्देशाः' इह-यत्र भवसमराङ्गणे धर्मसैनिकानां हृदयप्रदेशा बहले रागनामकरुधिरै विलिप्ताः-खरण्टिताः, किश्च 'व्यसनशतगृघ्राश्च भ्रमन्त्यूचं कराः' विपत्तिशतनामकगृघाः ऋराःसन्त ऊर्ध्व भ्रमन्ति, यत्र संसारसमराङ्गणे तत-तस्मादियं खलु--निश्चये विजयहेतवे महामोहरूपमहाराजस्य रणभूमिरूपभव एवेति न संशयः ॥१९॥ भवे मोहोन्मादस्य प्रदर्शनम्'हसन्ति क्रीडन्ति क्षणमथ च खिद्यन्ति बहुधा' रुदन्ति क्रन्दन्ति क्षणमपि विवादं विदधते । पलायन्ते मोदं दधति परि नृत्यन्ति विवशाः, भवे मोहोन्मादं कमपि तनुभाजः परिगताः ॥२०॥ टीका:-'भवे कमपि मोहोन्मादं परिगतास्तनुभाजः'अस्मिन् संसारे वचनाऽतीता मोहस्योन्मत्तता सर्वतः परिगताः शरीरिणः, विवशाः-विहवलाः सन्तः, क्षणं इसन्ति-हास्यं कुर्वन्ति, क्रीडन्ति-क्रीडा ॥६७| ॥६७॥ Jain Education Intemat Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy