SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसा: ॥६६॥ विपाकादापाकाहितकलशवत्तापबहुला ज्जनो यस्मिन्नस्मिन् क्वचिदपि सुखं हन्त न भवे ॥१८॥ टीका:-पुरा--प्रथमं तावत् प्रेम्ण आरम्मे--प्रेमसृष्टेरादौ दुःखानि, तदनु--प्रेमाऽऽरम्भानन्तरं 'तदविच्छेद घटने'तस्य प्रेम्णोऽविच्छेदघटने-अखण्डितत्वकरणे दुःखानि, अथ 'तस्य--प्रेम्ण उच्छेदे-- प्रियपात्रवियोगे सति पापोदये वा परपाक्षिकप्रेमविनाशे दुःखानि कठिनमना विषहते, 'आपाकाहिंतकलशवत्' --इष्टकापाकस्थानाऽग्निना परिपक्वरक्तघटवत् 'तापबहुलाद् विपाकाद्' प्रचण्डतापरूपोग्रपापकर्मोदयात् , यस्मिन् भवे वजवकठिनचेताः सन् , जनस्तादृशदुःखानि, विशेषतः सहते, तस्मादस्मिन् नि हन्तति खेद, न सुखमानन्दोऽपितु, अन्ततो गत्वा दुःखमेव सर्वत्र जम्भते ॥१८॥ महामोहराजमात्रस्य रणभूमि भव:'मृगाक्षीदृग्वाणैरिह हि निहतं धर्मकटकम् , विलिप्ता हृदेशा इह च बहुलै रागरुधिरैः । भ्रमन्त्यूचं करा व्यसनशतगृघ्राश्च तदियम् , महामोहक्षोणीरमणरणभूमिः खलु भवः ॥१९॥ ॥६६॥ Jain Education Interne Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy