________________
यूथिनः पठन्ति
" मृतानामपि जन्तूनां श्राद्धं चेद् तृप्तिकारणम् । तनिर्वाणप्रदीपस्य नेहः संवर्द्धयेच्छिखाम् "॥१॥ इति । ___कथं च श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु; तस्य तदन्यकृतत्वात् , जडत्वाद्, निश्चरणत्वाच्च ।
___ अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्नः तेन तज्जन्यपु18// ण्यस्य स्वाध्यवसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैकतरस्यापि इति- विचाल एव विलीनं त्रिशङ्कज्ञातेन,
किन्तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् , क इवैतत्मत्येतु ?; विमाणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते; भोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्यनवलोकनात् , विप्राणामेव च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुल
तरमतिगााद् भक्षयन्तः प्रेतप्रायाः, इति मुधैव श्राद्धादिविधानम् । यदपि च गयाश्राद्धादियाचनमुपलभ्यते, | तदपि तादृशविप्रलम्भक-विभङ्गज्ञानि-व्यन्तराऽऽदिकृतमेव निश्चयम् । ..यदप्युदितम्- आगमश्चात्र प्रमाणमिति। तदप्यप्रमाणम् । स हि-पौरुषेयो वा स्यात् , अपौरुषेयो वा ? पौरुषेयश्चेत्- सर्वज्ञकृतः, तदितरकृतो वा । आद्यपक्षे- युष्मन्मतव्याहतिः। तथा च भवसिद्धान्तः| " अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः"॥१॥
१ अभ्यन्तर एव ।
॥७९॥
Jain Education
ational
For Private & Personal Use Only
wwlelibrary.org
का