________________
स्याद् । किन्तु स देवताविशेषोऽनिशयज्ञानी स्वोदेशनिवर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते, तदा
। तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस्तत्तत्कार्याणीच्छावशात् साधयति । अनुपयोगादिना पुनरजानानो जानानो॥७८॥
8 ऽपि वा पूजाकर्तुरभाग्यसहकृतः सन् न साधयति; द्रव्यक्षेत्रकालभावाऽऽदिसहकारिसाचिच्यापेक्षस्यैव कार्योत्पा४ दस्योपलम्भात् । स च पूजोपचारः पशुविशसनव्यतिरिक्तैः प्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया
शौनिकवृत्त्या ?। ___ यच्च छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिसिद्ध्या देव्याः परितोषानुमानम् , तत्र कः किमाह ?; कासाश्चित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात् । केवलं तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो, न पुनस्तदुपभुक्त्या निम्बपत्रकटुकतैलारनालधूमांशादीनां हूयमानद्रव्याणामपि तद्भोज्यत्वप्रसङ्गात् । परमार्थतस्तु - तत्तत्सहकारिसमवधानसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति; अचेतने चिन्तामण्यादौ तथा दर्शनात् । अतिथीनां तु प्रीतिः संस्कारसंपन्नपक्कान्नाऽऽदिनाऽपि साध्या; तदर्थ महोक्षमहाजादिप्रकल्पनं निर्विवेकितामेव ख्यापयति ।
पितृणां पुनः प्रीतिरनैकान्तिकी; श्राद्धाऽऽदिविधानेनापि भूयसां सन्तानवृद्धेरनुपलब्धेः तदविधानेऽपि 18 च केषाश्चिद् गर्दभशूकराऽजादीनामिव सुतरां तद्दर्शनात् । ततश्च श्राद्धादिविधानं मुग्धजनविप्रतारणमात्रफ
लमेव । ये हि लोकान्तरं पाप्तास्ते तावत् स्वकृतसुकृतदुष्कृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा । भुञ्जाना एवासते; ते कथमिव तनयाऽऽदिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालयोऽपि स्युः। तथा च युष्मद्
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥७८॥
०००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org