________________
स्याद्०
॥७७||
| दुःसंभवा ; औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् । प्रक्षेपाऽऽहारस्वीकारे च देवानां मन्त्रमयदेहत्वाभ्युप| गमबाधः । न च तेषां मन्त्रमयदेहत्वं भवत्पक्षे न सिद्धम् । “चतुर्थ्यन्तं पदमेव देवता" इति जैमिनिवचनप्रामाण्यात् । तथा च मृगेन्द्रः-- “शब्देतरत्वे, युगपद्भिन्नदेशेषु यदृषु । न सा प्रयाति सांनिध्यं मूर्तत्वादस्मदादिवत्" ॥१॥ सेति-देवता।
हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात् , तदुपभोगजनिता देवानां प्रीतिः प्रलापमात्रम् । अपि च, योऽयं त्रेताग्निः- स त्रयस्त्रिंशत्कोटिदेवतानां मुखम् “अग्निमुखा वै देवाः" इति श्रुतेः। ततश्चोत्तमम| ध्यमाऽधमदेवानामेकेनैव मुखेन भुञ्जानानामन्योन्योच्छिष्टभुक्तिप्रसङ्गः, तथा च ते तुरुष्केभ्योऽप्यतिरिच्यन्ते;
तेऽपि तावदेकत्रैवाऽमत्रे भुञ्जते, न पुनरेकेनैव वदनेन । किञ्च- एकस्मिन् वपुषि वदनबाहुल्यं कचन श्रूयते, | यत्पुनरनेकशरीरेष्वेकं मुखमिति महदाश्चर्यम् । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽङ्गीकृते, यदा केनचिदेको
देवः पूजाऽऽदिनाऽऽराद्धोऽन्यश्च निन्दाऽऽदिना विराद्धः,ततश्चैकेनैव मुखेन युगपदनुग्रहनिग्रहवाक्यांच्चारणसङ्करः प्रसज्येत । अन्यच्च मुखं देहस्य नवमो भागः, तदपि येषां दाहाऽऽत्मकं, तेषामेकैकशः सकलदेहस्य दाहात्मकत्वं | | त्रिभुवनभस्मीकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया ।
- यश्च कारीरीयज्ञादी वृष्ट्यादिफलेऽव्यभिचारस्तत्मीणितदेवतानुग्रहहेतुक उक्तः- सोऽप्यनैकान्तिकः; कचिद् व्यभिचारस्यापि दर्शनात् । यत्रापि न व्यभिचारस्तत्रापि न त्वदाहिताऽऽहुतिभोजनजन्मा तदनुग्रहः,
॥७७॥
Jain Education
of Stional 19
For Private & Personal Use Only
wildinelibrary.org