________________
प्याद्र०
द्वितीयपक्षे तु-तत्र दोषवत्कर्तृत्वेनाऽनाश्वासप्रसङ्गः । अपौरुषेयश्चेत- संभवत्येवः स्वरूपनिराकरणात् , तुरङ्गशृङ्गवत् । तथाहि-" उक्तिर्वचनमुच्यते " इति चेति पुरुषक्रियाऽनुगतं रूपमस्य; एतत्क्रियाऽभावे कथं भवितुमर्हति ?। न चैतत् केवलं क्वचिद् ध्वनदुपलभ्यते; उपलब्धावप्याश्यवक्त्राऽऽशङ्कासंभवात् । तस्मात् वचनं तत् पौरुषेयमेव, वर्णात्मकत्वात् , कुमारसंभवादिवचनवत् , वचनात्मकच वेदः। तथा चाहुः
" ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं वः।
पुंसश्च ताल्वादिरतः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः?" ॥ १ ॥ इति । | श्रुतरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गीक्रियते; अन्यथाऽग्निहोत्रं 8 जुहुयात वर्गकाम इत्यस्य-श्वमांस भक्षयेदिति किं नार्थः ?, नियामकाऽभावात् । ततो वरं सूत्रमपि पीरुपैंयमभ्युपगतम् । अस्तु वाऽपौरुषेयः, तथापि तस्य न प्रामाण्यम्-आप्तपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्या- 18 ऽप्रामाण्य तदुक्तस्तदनुपातिस्मृतिप्रतिपादितश्च- हिंसाऽऽत्मको यागश्राद्धाऽऽदिविधिः प्रामाण्यविधुर एवेति । ___ अर्थ योऽयं 'न हिंस्यात् सर्वभूतानि' इत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः, सामान्यतो. विधिरित्यर्थः; वेदविहिता तु हिंसा अपवादपदम् : विशेषतो विधिरित्यर्थः। ततश्वाऽपवादेनोत्सर्गस्य बाधित- 10 त्वाद्-न श्रौतो हिंसाविधिर्दोषायः "उत्सर्गापादयोरपवादो विधिर्बलीयान्" इति न्यायात् । भवतामपि |
'च' इत्यापि पाठः।
Jain Education literational
For Private & Personal Use Only
www.jainelibrary.org