________________
स्याद्
व्याख्या-अन्ये-अविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामानः परे, तेषामयं शास्तृत्वेन संबन्धी- अन्यदीयो ॥ मुनिः- अक्षपादऋषिः,अहो ! विरक्तः-अहो! वैराग्यवान् ।(अहो इत्युपहासगर्भमाचर्य सूचयति)। (अन्यदीय इत्यत्र ॥६३॥ "ईयकारके" ॥३।२।१२१॥ इति दोऽन्तः ) । किं कुर्वन्नित्याह- परमर्म भिन्दन्-( जातावेकवचनप्रयोगात् )
परमर्माणि व्यथयन् 'बहुभिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणि' इति पारिभाषिकी संज्ञा, तत उपचारात् साध्यस्वतत्त्वसाधनाऽव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि मर्मेव मर्म । कस्मात् तद्भिन्दन् ?, मायोपदेशाद्धेतो; माया-परवञ्चनम् , तस्या उपदेशः-छलजातिनिग्रहस्थानलक्षणपदार्थत्रयप्ररूपणद्वारेण शिष्येभ्यः प्रतिपादनं, तस्मात् । ("गुणादस्त्रियां नवा" ॥२।२। ७७ ॥ इत्यनेन हेतौ तृतीयाप्रसङ्गे-पञ्चमी )।
. कस्मिन् विषये मायामयमुपदिष्टवान् ?,इत्याह-अस्मिन्-प्रत्यक्षोपलक्ष्यमाणे,जने-तत्वाऽतत्त्वविमर्शवहिर्मुखतया प्राकृतप्राये लोके । कथम्भूते?, स्वयम्- आत्मना परोपदेशनिरपेक्षमेव, विवादग्रहिले- विरुद्धः1 परस्परकक्षीकृतपक्षाधिक्षेपदक्षः, वादो- वचनोपन्यासो विवादः । तथा च भगवान् हरिभद्रसूरिः--
"लब्धिख्यात्यर्थिना तु स्याद दःस्थितेनाऽमहात्मना । छलजातिप्रधानो यः स विवाद इति स्मतः॥॥
तेन ग्राहल इव-- ग्रहगृहीत इव, विवादग्रहिलः, तत्र । यथा-ग्रहाद्यपस्मारपरवशः पुरुषो यत्किञ्चनप्रलापी स्याद्-- एवमयमपि जन इति भावः ।
तथा, वितण्डा- प्रतिपक्षस्थापनाहीनं वाक्यम् ; वितण्ड्यते आहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्प
॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org