SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥६२॥ कथं खण्डितावयवयोः संघट्टनं पश्चाद् ?, इति चेत्; एकान्तेन च्छेदाऽनभ्युपगमात् ; पद्मनालतन्तुवत् छेदस्यापि स्वीकारात् ; तथाभूतादृष्टवशात् तत्संघट्टनम विरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्त्तव्यः, नव्यापकः । तथाच- आत्मा व्यापको न भवति, चेतनत्वात्, यत्तु व्यापकं न तत् चेतनम्, यथा व्योमः चेतनश्वात्मा, तस्माद् न व्यापकः अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टसमय साध्य के वलिसमुद्घातदशायामार्हतानामपि चतुर्दशरज्ज्वात्मक लोकव्यापित्वेनात्मनः सर्वव्यापकत्वम् तत् कादाचित्कम्; इति न तेन व्यभिचारः; स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशविभीषिकाभ्यो भयम् । इति काव्यार्थः ॥ ९ ॥ वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वादौलूक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम् । पदार्थेषु |च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थ प्रत्यसाधकतमत्वे वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह Jain Education Intonal स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो ! विरक्तो मुनिरन्यदीयः ॥ १० ॥ For Private & Personal Use Only ॥६२॥ helibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy