________________
स्याद्०
॥६२॥
कथं खण्डितावयवयोः संघट्टनं पश्चाद् ?, इति चेत्; एकान्तेन च्छेदाऽनभ्युपगमात् ; पद्मनालतन्तुवत् छेदस्यापि स्वीकारात् ; तथाभूतादृष्टवशात् तत्संघट्टनम विरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्त्तव्यः, नव्यापकः । तथाच- आत्मा व्यापको न भवति, चेतनत्वात्, यत्तु व्यापकं न तत् चेतनम्, यथा व्योमः चेतनश्वात्मा, तस्माद् न व्यापकः अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टसमय साध्य के वलिसमुद्घातदशायामार्हतानामपि चतुर्दशरज्ज्वात्मक लोकव्यापित्वेनात्मनः सर्वव्यापकत्वम् तत् कादाचित्कम्; इति न तेन व्यभिचारः; स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशविभीषिकाभ्यो भयम् । इति काव्यार्थः ॥ ९ ॥
वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वादौलूक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम् । पदार्थेषु |च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थ प्रत्यसाधकतमत्वे वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह
Jain Education Intonal
स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो ! विरक्तो मुनिरन्यदीयः ॥ १० ॥
For Private & Personal Use Only
॥६२॥
helibrary.org