________________
॥५८||
सङ्गः । अथं स्वावष्टब्ध भोगायतनमाश्रित्यैव शुभाशुभयोर्भोगः, तर्हि खोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिर्निष्क्रम्य वढेरूद्मज्वलनादिकं करोति ?, इति चिन्त्यमेतत् ।। . आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः सर्वगतत्वेनेश्वरान्तरऽनुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरऽनुप्रवेशे- तस्याप्यकर्तृत्वाऽऽपत्तिः, न हि क्षीरनीरयोरन्योऽन्यसंबन्धे, एकतरस्य पानादिक्रिया- अन्यतरस्य न भवतीति युक्तं वक्तुम् । किञ्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगाऽऽयतनाभ्युपगमाद् नायं दोष इति चेत् । ननु स भोगायतनं सर्वाऽऽत्मना अवष्टभनीयाद्, एकदेशेन वा ?। सर्वाऽऽत्मना चेद्-अस्मदभिमताङ्गीकारः । एकदेशेन चेत्- सावयवत्वप्रसङ्गः, परिपूर्णभोगाऽभावश्च ।
अथाऽऽत्मनो व्यापकत्वाऽभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाऽभावाद्-- आद्यकर्माऽभावः, तदभावाद्-अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य,तेन तत्संबन्धस्य चाभावाद्-अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम् । यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमाऽसम्भवात् । अयस्कान्तं प्रति-अयसस्तेनाऽसंयुक्तस्याप्याऽऽकर्षणोपलब्धेः। अथासंयुक्तस्याप्याकर्षणे-तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवर
वर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ?, इति चेत् । संयुक्तस्याप्याकर्षणे--कथं स-18 . एव दोषो न भवेत् ?; आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाऽविशेषेऽप्यदृष्टवशाद्
००००००००
॥५८॥
Jain Education In
fonal
For Private & Personal Use Only
wwteelibrary.org
का