________________
स्याद्०
॥५४॥
रागिणां मोक्षोऽस्ति रागस्य बन्धनाऽऽत्मकत्वात् । नैवम् ; सांसारिक सुख एव रागो बन्धनाऽऽत्मकः विषयादिप्रवृत्तिहेतुत्वात् ; मोक्षसुखे तु रागः- - तन्निवृत्तिहेतुत्वाद् न बन्धनाऽऽत्मकः । परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते; " मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः " इति वचनात् । अन्यथा भवत्पक्षेऽपि दुःखनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायकालुष्यं केन निषिध्येत ?, इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनाssत्मको मोक्षो, न बुद्ध्यादिविशेषगुणोच्छेदरूप इति ।
अपि च भोस्तपस्विन् ! कथश्चिदेषामुच्छेदोऽस्माकमप्यभिमत एवेति मा विरूपं मनः कृथाः । तथाहिबुद्धिशब्देन ज्ञानमुच्यते; तच्च मतिश्रुतावधिमनः पर्याय केवल भेदात् पञ्चधा । तत्राऽऽद्यं ज्ञानचतुष्टयं क्षायोपशमिकत्वात् केवलज्ञानाविर्भावकाल एव प्रलीनम् ; " नईमि उ छाउमत्थिए नाणे " इत्यागमात् । केवलं तु सर्वद्रव्यपर्यायगतं क्षायिकत्वेन निष्कलङ्कात्मस्वरूपत्वाद् - अस्त्येव मोक्षावस्थायाम्, सुखं तु वैषयिकं तत्र नास्ति, तद्धेतोर्वेदनीयकर्मणोऽभावात् । यत्तु निरतिशयमक्षयमनपेक्षमनन्तं च सुखं, तद् बाढं विद्यते । दुःखस्य चाधर्म|मूलत्वात् तदुच्छेदादुच्छेदः
नन्वेवं सुखस्यापि धर्ममूलत्वाद् धर्मस्य चोच्छेदात् तदपि न युज्यते; "पुण्यपापक्षयो मोक्षः" इत्यागमवचनात् । नैवम् ; वैषयिकसुखस्यैव धर्ममूलत्वाद् भवतु तदुच्छेदः, न पुनरनपेक्षस्यापि सुखस्योच्छेदः । इच्छाद्वेषयोः पुनर्मोहभेदत्वात्, तस्य च समूलकार्ष कषितत्वादभावः । प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येव;
Jain Education Internal
For Private & Personal Use Only
| ॥५४॥
helibrary.org