SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥५ तावत्-किमल्पसुखानुभवो भव्यः, उत सर्वसुखोच्छेद एव ?। अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षादक्षाणाम् ; ते ह्येवं विवेचयन्ति- संसारे तावद् दुःखाऽस्पृष्टं ॥ सुखं न सम्भवति, दुःखं चावश्यं हेयम् , विवेकहानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम् , अत एव द्वे | अपि त्यज्येते, अतश्च संसाराद् मोक्षः श्रेयान् । यतोऽत्र दुःखं सर्वथा न स्याद् । वरमियती कादाचित्कसु18 खमात्राऽपि त्यक्ता, न तु तस्याः कृते दुःखभार इयान् व्यूढ इति । तदेतत्सत्यम् ; सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलायग्रासवद् दुःखरूपत्वादेव युक्तैव मुमु. क्षणां तजिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्सूनामेव । इहापि विषयनिवृत्तिजं सुखमनुभवसिद्धमेव, तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवाऽऽपद्यत इत्यर्थः । ये अपि विषमधुनी एकत्र सम्पृक्ते त्यज्येते, ते अपि सुखविशेषलिप्सयैव । किञ्च, यथा प्राणिनां संसारावस्थायां सुखमिष्टं, दुःखं चानिष्टम् , तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात् , तदा न प्रेक्षावतामत्र प्रवृत्तिः स्यात् , भवति चेयम् । ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः; प्रेक्षावत्प्रवृत्तेरन्यथाऽनुपपत्तेः। ___ अथ यदि सुखसंवेदनकस्वभावो मोक्षः स्यात् , तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् । नहि ||॥५३॥ १ विवेकेन पृथक्त्वेन दुःखस्य त्यागः । Jain Education intollonal For Private & Personal Use Only Clainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy