________________
॥४१॥
स्याद्
॥ शीघ्रगतिः पीनः ककुद्मान् महाघण्ट इति; तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृतिगुणक्रियेषु पर
माणुषु, मुक्तात्ममनःसु चाऽन्यनिमित्ताऽसम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽय-18 मितिप्रत्ययव्यावृत्तिः, देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः" | इति । अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः; व्यावृत्तरेव हेतुत्वात् ।
तथा अयुतसिद्धानामाधार्याऽऽधारभूतानामिहप्रत्ययहेतुः सम्बन्धः समवाय इति । अयुतसिद्धयोः परस्परपरिहारेण पृथगाश्रयानाश्रितयोराश्रयाश्रयिभावः ‘इह तन्तुषु पटः' इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायः, यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते; यथा छिदिक्रिया छेद्येनेति; सोऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति षट् पदार्थाः।
साम्पतमक्षरार्थो व्याक्रियते- सतामपीत्यादि- सतामपि-- सद्बुद्धिवेद्यतया साधारणानामपि, पण्णां पदार्थानां मध्ये ; कचिदेव- केषुचिदेव, पदार्थेषु ; सत्ता-सामान्ययोगः, स्याद्-- भवेत् , न सर्वेषु । तेषामेषा वाचोयक्तिः-सदिति, यतो--द्रव्यगुणकर्मसु सा सत्ता इति वचनाद-यत्रैव सत्पत्ययस्तत्रैव सत्ता:सत्पत्ययश्चद्रव्यगुणकर्मस्वेव, अतस्तेष्वेव सत्तायोगः । सामान्यादिपदार्थत्रये तु न; तदभावात् । इदमुक्तं भवति-यद्यपि वस्तुस्वरूपम्-अस्तित्वं सामान्यादित्रयेऽपि विद्यते; तथापि तदनुवृत्तिप्रत्ययहेतुर्न भवति । य एव चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति, तदभावाद् न सत्तायोगस्तत्र । द्रव्यादीनां पुनस्त्रयाणां षट्पदार्थसाधारणं
॥४१॥
For Private & Personal Use Only
w
h
elibrary.org
Jain Education Intello Hal
का