________________
Inten
स्याद दाति " इति । तथा-" अपुत्रस्य गतिनास्ति" इति लपित्वा, 18 “अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम्"॥१॥ इत्यादि ।
कियन्तो वा दधिमाषभोजनात् कृष्णा विवेच्यन्ते; तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । किञ्चसर्वज्ञः सन्नसौ चराचरं चेद् विरचयति, तदा जगदुपप्लवकरणस्वैरिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिणः, | एतदधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजति ?। इति तन्नाऽयं सर्वज्ञः।
तथा ववशत्वं-खातन्त्र्यं तदपि तस्य न क्षोदक्षमम्- स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, 8 परमकारुणिकश्च त्वया वर्ण्यते, तत्कथं सुखितदुःखिताऽऽद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् ?, एकान्तः |
शर्मसंपत्कान्तमेव तु किं न निर्मिमीते ? । अथ जन्मान्तरोपार्जिततत्तत्तदीयशुभाऽशुभकर्मप्रेरितः सन् तथा करोतीति दत्तस्तर्हि ववशत्वाय जलाञ्जलिः । कर्मजन्ये च त्रिभुवनवैचिव्ये शिपिविष्टहेतुकविष्टपसृष्टिकल्पनायाः कष्टैकफलत्वाद्-अस्मन्मतमेवाऽङ्गीकृतं प्रेक्षावता । तथाचाऽऽयातोऽयं “घट्टकुत्र्यां प्रभातम्" इति । न्यायः । किञ्च, प्राणिनां धर्माधर्मावपेक्षमाणश्चेदयं सृजति, प्राप्तं तर्हि यदयमपेक्षते-तन करोतीति । न हि | कुलालो दण्डादि करोति । एवं कर्मापेक्षश्वेदीश्वरो जगत्कारणं स्यात् तर्हि-कर्मणीश्वरत्वम् , ईश्वरोऽनीश्वरः | | स्यादिति ।
||॥३२॥ तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम् । स खलु नित्यत्वेनैकरूपः सन् , त्रिभुवनसर्गस्व
Jain Education Islational
For Private & Personal Use Only
APinelibrary.org