________________
स्याद्
॥३०॥
लोहोवलस्स सत्ती आयत्या चेव भिन्नदेसपि । लोहं आगरिसंती दीसइ इह कजपचक्खा ॥३॥ एवमिह नाणसत्ती आयत्था चेव हंदि लोगतं । जइ परिछिदइ सव्वं कोणु विरोहो भवे तत्थ ?"॥४॥इत्यादि।
अथ सर्वगः सर्वज्ञ इति व्याख्यातम् । तत्रापि प्रतिविधीयते-ननु तस्य सार्वज्यं केन प्रमाणेन गृहीतम् ?, प्रत्यक्षेण, परोक्षेण वा ?। न तावत् प्रत्यक्षेण: तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयाऽतीन्द्रियग्रहणाऽसामर्थ्यात् ।। नापि परोक्षण; तद्धि अनुमानं, शाब्द वा स्यात् ? । न तावदनुमानम् ; तस्य लिङ्गिलिङ्गसम्बन्धस्मरणपूर्वकत्वात् । न च तस्य सर्वज्ञत्वेऽनुमेये किश्चिदव्यभिचारि लिङ्गं पश्यामः; तस्याऽत्यन्तविप्रकृष्टत्वेन तत्पति| बद्धलिङ्गसम्बन्धग्रहणाऽभावात् ।
। अर्थ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुपपद्यमानं-सर्वज्ञत्वमर्थादापादयतीति चेत् । न । अविनाभावाऽभावात् न हि जगद्वैचित्री तत्सार्वज्यं विनाऽन्यथा नोपपन्ना। द्विविधं हि जगत् स्थावरजङ्गमभेदात् । | तत्र जङ्गमानां वैचित्र्यं-स्वोपात्तशुभाऽशुभकर्मपरिपाकवशेनैव । स्थावराणां तु- सचेतनानामियमेव गतिः । अचेतनानां तु-तदुपभोगयोग्यतासाधनत्वेनाऽनादिकालसिद्धमेव वैचित्र्यमिति ।
नाप्यागमस्तत्साधकः; स हि-तत्कृतोऽन्यकृतो वा स्यात् । तत्कृत एव चेत् तस्य सर्वज्ञतां साधयति, तदा तस्य महत्त्वक्षतिः-स्वयमेव स्वगुणोत्कीर्तनस्य महतामनधिकतत्वात । अन्यच, तस्य शास्त्रकर्तत्वमेव ॥३०॥ | न युज्यते; शास्त्रं हि वर्णाऽऽस्मकम् ; ते च ताल्लादिव्यापारजन्याः स च शरीरे एव सम्भवी; शरीरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org