________________
..
.
.
..
.
.
.
.
18 अनिष्टाऽऽपत्तिस्तुल्यैवेति चेत् तदेतदुपपत्तिभिः प्रतिक मशक्तस्य धूलिभिरिवावकरणम् । यतो ज्ञानमप्राप्यकारि al स्वस्थानस्थमेव विषयं परिच्छिनत्ति, न पुनस्तत्र गत्वा तत्कुतो भवदुपालम्भः समीचीनः १, नहि भवतो
ऽप्यशुचिज्ञानमात्रेण तद्रसास्वादानुभूतिः । तद्भावे हि स्रक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्माप्तिप्रयत्नवैफल्यप्रसक्तिरिति ।
यत्तु ज्ञानाऽऽत्मना सर्वगत्वे सिद्धसाधनं प्रागुक्तम् ; तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो । भवन्ति-- ' अस्य मतिः सर्वशास्त्रेषु प्रसरति' इति । न च ज्ञानं प्राप्यकारि; तस्याऽऽत्मधर्मत्वेन बहिर्निर्गमा2 ऽभावात् । बहिर्निगमे चाऽऽत्मनोऽचैतन्याऽऽपत्त्या अजीवत्वप्रसङ्गः न हि धर्मो धर्मिणमतिरिच्य क्वचन केवलो
विलोकितः । यच्च परे दृष्टान्तयन्ति-- यथा सूर्यस्य किरणा गुणरूपा अपि सूर्याद् निष्क्रम्य भुवनं ३
भासयन्ति, एवं ज्ञानमप्यात्मनः सकाशाद् बहिर्निर्गत्य प्रमेयं परिच्छिनत्तीति । तत्रेदमुत्तरम्-किरणानां ॥ गुणत्वमसिद्धम् । तेषां तैजसपुद्गलमयत्वेन द्रव्यत्वात् । यश्च तेषां प्रकाशात्मा गुणः, स तेभ्यो न जातु ॥ पृथग् भवतीति ।
तथा च धर्मसनहिण्यां श्रीहरिभद्राचार्यपादाःकिरणा गुणान, दन्वं, तेसि पयासो गुणो, न वा दव्वं । जंणाणं आयगुणो कहमदव्यास अन्नत्थ॥१॥ गन्तूण न परिछिदइ गाणं णेयं तयम्मि देसम्मि । आयत्यं चिय, नवरं अचिंतसत्ती उ विण्णेयं ॥२॥
०००००००००००००००००००००००००००
%
ED
॥२९॥
Jain Education
final
For Private & Personal Use Only
wwlhelibrary.org