________________
स्याद्०
5 भयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रादिपरित्यजनेन शून्यारण्यानीसेवनमिवाऽऽभासते। . ॥२८॥ तथा सर्वगतत्वमपि तस्य नोपपन्नम्- तद्धि शरीराऽऽत्मना,ज्ञानाऽऽत्मना वा स्यात् । प्रथमपक्षे-तदीयेनैव
देहेन जगत्त्रयस्य व्याप्तत्वाद् इतरनिर्भयपदार्थानामाऽऽश्रयानवकाशः । द्वितीयपक्षे तु-सिद्धसाध्यता; अस्मा| भिरपि निरतिशयज्ञानाऽऽत्मना परमपुरुषस्य जगत्त्रयक्रोडीकरणाऽभ्युपगमात् । यदि परमेवं, भवत्प्रमाणीकृतेन | वेदेन विरोधः-तत्र हि शरीराऽऽत्मना सर्वगतत्वमुक्तम्--"विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतः पाणिरुत वि-||
श्वतः पाद् " इत्यादि श्रुतेः। a यच्चोक्त--तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपत्ति
रिति । तत्रेदं पृच्छ्यते- स जगत्त्रयं निर्मिमाणस्तक्षादिवत् साक्षाद् देहव्यापारेण निर्मिमीते, यदि वा सङ्क- 18 ल्पमात्रेण । आधे पक्षे-एकस्यैव भूभूधरादेविधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद् बंहीयसाऽप्यनेहसा न 18 परिसमाप्तिः । द्वितीयपक्षे तु-- सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किश्चिद् दूषणमुत्पश्यामः; नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः
किच, तस्य सर्वगतत्वेऽङ्गीक्रियमाणे-अशुचिषु निरन्तरसन्तमसेषु नरकादिस्थानेष्वपि तस्य वृत्तिः प्रसज्यते; तथा चानिष्टाऽऽपत्तिः। अथ युष्मत्पक्षेऽपि-यदा ज्ञानाऽऽत्मना सर्व जगत्त्रयं व्यामोतीत्युच्यते, तदाऽशुचिरसाऽऽस्वादाऽऽदीनामप्युपालम्भसंभावनात्, नरकादिदुःखस्वरूपसंवेदनाऽऽत्मकतया दुःखाऽनुभवप्रसङ्गाच्च,
-
॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org