SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् । श्लोकः। विषयः। ६९ १० अक्षपादप्रलपितपदार्थानामपदार्थत्वम् , तत्रापि च्छल-जाति-निग्रहस्थानानां विशेषेण विडम्बनम् । ८३ " वेदोक्तहिंसां धर्महेतुं मन्वानानां मीमांसकानां मतिमांसलमीमांसापूर्व वैदिको हिंसाऽपि पापप्रसूतिरिति सिद्धान्तः । ८९ १२ ज्ञान स्वसंविदितममन्यमानानां भाट्टानां, मानसप्रत्यक्षणव लक्ष्यमाण ज्ञानमातिष्ठमानानां योगानां च विकुट्टनम् , स्वार्थावबोधक्षममेव ज्ञानमितिमतस्थापनं च। १३ मायारूपमेव जगत् प्रलपतामद्वैतवादिना वाचाटताप्रकटनम् । ११. १४ वाच्य-वाचकयुगलं सामान्य-विशेषोभयस्वरूपमपि तत् तथाऽनभ्युपगन्तृणां तदेकान्तकम्राणां मीमांसका-द्वैत बादि-सांख्य-सौगत-यौगानामविचारितसिद्धान्तसाधनम् , शवस्य पौद्गलिकत्वप्रदर्शनं च । १५ सांख्यदर्शनपराकरणम् । १६ प्रमाणादभिन्नमेव तत्फलमाकलयतां शाक्यानां मतस्य विलूनशीर्णता, तदुक्तक्षणभङ्गभङ्गः, ज्ञानस्यार्थजस्व निरासः, ज्ञानाऽद्वैतखण्डनम् , फलस्य भिन्नाभिन्नत्वव्यवस्थापनं च । १४३ १७ शून्यवादिप्रलापशून्यता। १८ सुगतमते कृतप्रणाशा-ऽकृतकर्मभोग-भवभङ्ग-प्रमोक्षबाध-स्मृतिनाशादिदोषाणामापातः । १५२ १९ वासना-क्षणसन्तत्योश्च भेदाभेदविकल्पैरघदमानत्वम् , भगवत्सिद्धान्तस्वीकारणं च । १५६ २० नास्तिकमतनिरासः । १५९१२ सर्ववस्तूनामुत्पाद-व्यय-ध्रौव्यात्मकत्वम् , तदमम्वानानां तु पिशाचकित्वसमर्थनम् । १६१ २२ स्याद्वादसिद्धान्तव्यवस्थापनम् । ००००००००००००००००००००००००००००००००००००००००.. १४८ ॥१॥ Jain Education Intdebna For Private & Personal Use Only wale.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy