________________
१७६
०००००००००००००००००००००००००००००००००००००००००००
पृष्ठम् । श्लोकः ।
विषयः। १७२ २३ वस्तुनो द्रव्य-पर्यायात्मकत्वम् , सप्तभङ्गीनिरूपणं च ।
२४ भावानां सत्त्वाऽसत्वोभयरूपत्वम् , तद्विरोधिनां जडताप्राकटयम् । २५ पदार्थानां नित्यत्वाऽनित्यत्व-वाच्याऽवाच्यत्व-सत्त्वाऽसत्त्व-सामान्य-विशेषादिशबलरूपतोपवर्णनम् । २६ एकान्तनित्यवादे एकान्ताऽनित्यवादे च समानदूषणापातः, श्रीजिनशासनाऽपृष्यत्वं च ।
२७ एकान्तवादे सुख-दुःखभोग-पुण्य-पाप-बन्धमोक्षाणामव्यवस्था । __ २८ नय-प्रमाणस्वरूपनिष्टङ्कनाऽतगतदुर्नय-प्रमाणाभासप्रकाशः। २९ मितात्मवादं प्ररूपयतः शिवराजर्षेः संसाराभावः, मुक्तानां प्रत्यागमनं चेति दोषद्वयदर्शनम् , भगवदुक्तजीवा
नन्यवादनिर्दोषता च।
परदर्शनिनां मात्सर्य, भगवन्मते च तदभावसूचनम् । ३ भगवद्गुणगणकात्स्न्यव्यावणेन स्वाऽशक्तत्वम् , स्वानभिमानित्वं च । ३२ संसारोद्धरणेऽन्येषामपाटवम् , अविसंवादिवचनस्य भगवतश्च तत्रैव सामर्थ्यम् , भगवदुपास्तिन्यस्तचेतसां पुरुषाणां
चेतस्विता, कपादित्रयलक्षणं च । टीकाकृत्प्रशस्तिः। शिष्टच्छायानां पूर्वागतानां गाथानां छाया ।
नन्यवादान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org