________________
विषयानुक्रमः।
पृष्ठम् । श्लोकः ।
विषयः । . मङ्गलम् , मूलकृतमङ्गलम् , तद्गतविशेषणानां साफल्यदर्शनम् , तेषामेव हेतहेतुमत्तान्यासश्च । २ भगवद्गुणवर्णने स्वाऽसामयंप्रदर्शनपूर्वयथार्थवादाख्यैकगुणस्तवने सर्वगुणस्तुतिकरणप्रकारः ।
३ माध्यस्थयेन इतरदर्शनावलम्बिनां तत्वविचारणोपदेशः। ___४ औलुक्यमतसामान्य-विशेषयोः पृथक्पदार्थत्वप्रक्षेपपुरस्सरं तयोरेव पदार्थधर्मत्वेन सिद्धिः ।
सर्वभावानां नित्यानित्यत्वव्यवस्थापनम् , तदेकान्तकान्तानामकान्तताप्रकटनम् , तेषां मते च वस्तुत्वाभाव
प्रसङ्गापातश्च । ६ सविस्तरं सृष्टिकर्तृत्वकर्तनम् । ७ समवायस्य शशशृङ्गतुल्यताख्यापनम् । ८ सरस्वपि सर्वभावेषु क्वचिदेव सत्तासम्बन्धं स्वीकुर्वताम् , आत्मगुणरूपमपि ज्ञानमात्मनो भिन्नमेवाभिदधताम् ,
जडरूपां च मुक्ति प्ररूपयतां काणादानां मतस्थापनपूर्व तत्प्रतिक्षेपः । ९ तेषामेव आत्मव्यापकत्वसिद्धान्तनिराकरणम् ।
Jain Education International
For Private & Personal Use Only
Mauryainelibrary.org