SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥२४॥ 1 तथा स सर्वग - इति । सर्वत्र गच्छतीति सर्वगः सर्वव्यापी । तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणाऽनुपपत्तिः, कुम्भाकारादिषु तथा दर्शनात् । अथवा सर्वं गच्छति--जानातीति सर्वगः सर्वज्ञः ; ' सर्वे गत्यर्था ज्ञानार्थाः' इति वचनात् । सर्वज्ञत्वाऽभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वाद् - अनुरूपकार्योत्पत्तिर्न स्यात् । तथा स स्ववशः- स्वतन्त्रः; सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम्“ ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अम्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः” । १ । इति । पारतन्त्र्ये तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघाताद् - अनीश्वरत्वापत्तिः । तथा स नित्य इति-अच्युतानुत्पन्नस्थिरैकरूपः । तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः; अपेक्षित परव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते । यथापरस्तत्कर्त्ता कल्प्यते स नित्योऽनित्यो वा स्यात् । नित्यचेद् - अधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत्-तस्याप्युत्पादकान्तरेण भाव्यम् ; तस्यापि नित्यानित्यत्वकल्पनायाम् -- अनवस्थादौस्थ्यमिति । तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपमनुपदर्श्य - उत्तरार्धेन तस्य दुष्टत्वमाचष्टे - इमाः - एताः, अनन्तरोक्ताः कुहेवा कविडम्बना:- कुत्सिता हेवाका:- आग्रहविशेषाः, कुहेवाकाः कदा Jain Education International For Private & Personal Use Only ॥२४॥ www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy