SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ स्याद् व्याख्या-जगतः-प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य, कश्चिद्-अनिर्वचनीयस्वरूपः, पुरुषविशेषः; कर्ता-स्रष्टा, अस्ति-विद्यते । ते हि इत्थं प्रमाणयन्ति-उर्वीपर्वततर्वादिकं सर्वे, बुद्धिमत्कर्तृकं, ॥२३॥ कार्यत्वात् । यद् यत् कार्य तत् तत् सर्व बुद्धिमत्कटेक, यथा घटः, तथा चेदं, तस्मात् तथा; व्यतिरेके व्योमा 18| दि । यश्च बुद्धिमास्तकर्ता--स भगवान श्वर एवेति । . न.चायमसिद्धो हेतुः--यतो भूभूधरादेः स्वस्वकारणकलापजन्यस्या, अवयवितया का कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको विरुद्धो वा-विपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टःप्रत्यक्षानुमानाऽऽगमाऽबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात् । नापि प्रकरणसमः--तत्प्रतिपन्थिधर्मोपपादनस- 18 मर्थप्रत्यनुमानाभावात् । न च वाच्यम्-ईश्वरः-पृथ्वीपृथ्वीधरादेर्विधाता न भवति; अशरीरत्वात् । निर्वृत्तात्मवत् । इति प्रत्य नुमानं तद्बाधकमिति । यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः । न तावदप्रतीतः; हेतोराश्रयासिद्धिप्रसङ्गात् । प्रतीतश्चेद्, येन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितस्वतनुर्न प्रतीयते ?; इत्यतः कथमश रीरत्वम् । तस्मानिरवद्य एवायं हेतुरिति ।। || स चैक इति-चः-पुनरर्थे । स पुनः पुरुषविशेषः; एक:-अद्वितीयः। बहूनां हि विश्वविधातृत्वस्वीकारे,परस्प- 81 रविमतिसंभावनाया अनिवार्यत्वाद्-एकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापनीपोत, इति । | Jain Education International For Private & Personal Use Only wwwdalnelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy