________________
Don
स्याद्
॥२०९॥
36000००००००००००००००००००००००००००००००००००००००००
वहस्तलाघवादिपायं किश्चित्प्रयुज्य परिषजनं मायामये तमसि मजयन्ति, तथा परतीथिकैरपि तादृक्प्रकारदुरधीतकुतर्कयुक्तीरुपदर्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति। तज्जगदुद्धर्तुं मोहमहान्धकारोपप्लवात् क्रष्टुम् , नियतं निश्चितम् , त्वमेव, नान्यः शक्तः समर्थः । किमर्थमित्यमेकस्यैव भगवतः सामर्थ्यमुपवर्ण्यते ?, इति विशेषणद्वारेण कारणमाह- ‘अविसंवादिवचनः । कप-च्छेद-तापलक्षणपरीक्षात्रयविशद्धत्वेन फलप्राप्तौ न विसंवदतीत्येवंशीलमविसंवादि, तथाभूतं वचनमुपदेशो यस्याऽसावविसंवादिवचनः अव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग न विसंवादमासादयति तथा तत्र तत्र स्याद्वादसाधने दर्शितम् । कषादिस्वरूपं चेत्थमाचक्षते पावचनिकाः
"पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो । झाणऽज्झयणाईणं जो य विहीं एस धम्मकसो ॥१॥ बज्झाणुट्ठाणेणं जेण ण वाहिज्जए तयं णियमा । संभवइ य परिसुद्धं सो पुण धम्मम्मि छेउ त्ति ॥२॥ जीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिं परिसुद्धो धम्मो धम्मत्तणमुवेइ ॥३॥" तीर्थान्तरीयाता हि न प्रकृतपरीक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमस एव जगत् पातयितुं १ प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः । ध्याना-ऽध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ १॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमात् । संभवति च परिशुद्धः स पुनर्धर्मे छेद इति ॥२॥ जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ॥३॥
००००००००००००००००००००००००००००
Al२०९॥
Jain Education Internal
For Private & Personal Use Only
vieslinelibrary.org