________________
स्याद्
॥२१०॥
समर्थाः, न पुनस्तदुद्धर्तुम् , अतः कारणात् । कुतः कारणात् ? कुमतध्वान्तार्णवान्तःपतितभुतनाऽभ्युदारणाऽसाधारणसामर्थ्यलक्षणात्, हे प्रातस्त्रिभुवनपरित्राणप्रवीण !, स्वयि काकाऽवधारणस्य गम्यमान| त्वात् स्वय्येव विषये न देवान्तरे, कृतधियः- 'करोतिरत्र परिकर्मणि वर्तते, यथा हस्तौ कुरु, पादौ कुरु इति, |
कृता परिकर्मिता तस्योपदेशपेशलतत्तच्छास्त्राभ्यासपकर्षेण संस्कृता धीवुद्धिर्येषां से कृतधियश्चिद्रूपाः | | पुरुषाः, कृतसपर्या:- मादिकं चिनाऽप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधि
यस्ते कृतसपर्या आराध्यान्तरपरित्यागेन स्वरस्येव सेराहेवाकितां परिशीलयन्ति । इति शिखरिणी- 18 च्छन्दोऽलंकृतकाम्यार्थः॥
समाप्ता चेयमन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवनदीका ।।
टीकाकारस्य प्रशस्तिः। येषामुज्ज्वलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा। तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभवत्यायासेन विना जिनागमपुरमाप्तिः शिवश्रीप्रदा ॥ १ ॥ चातुवैद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम ।
२१०॥
Jain Education in
ronal
For Private & Personal Use Only
Holinelibrary.org