SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१८९॥ नकोटिमारोहयति इति नयः- प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः।। नयाश्चानन्ता अनन्तधर्मत्वाद् वस्तुनः, तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धाः- "जावइआ वयणपहा तावइआ चेव हुंति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ता-8 | ऽभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा- नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वै- | वंभूता इति । कथमेषां सर्वग्राहकत्वमिति चेत्, उच्यते- अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, | गत्यन्तराऽभावात् । तत्र ये केचनाऽर्थनिरूपणप्रवणाःप्रमात्रऽभिप्रायास्ते सर्वेऽपि आये नयचतुष्टयेऽन्तर्भवन्ति । | ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । । तत्र नैगमः सत्तालक्षणं महासामान्यम् , अवान्तरसामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि; तथाऽन्त्यान् | विशेषान् सकलाऽसाधारणरूपलक्षणान् , अवान्तरविशेषांचाऽपेक्षया पररूपव्यावर्त्तनक्षमान सामान्याद् अत्य|न्तविनि ठितस्वरूपानभिप्रैति । इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्रयत्नः । प्रवचनप्रसिद्धनिलयन-प्रस्थदृष्टान्तद्वयगम्यश्वायम् । ____ संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एतच सामान्यैकान्तवादे प्राक् अपश्चितम् । १ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः। १८९॥ Jain Educatior a tional For Private & Personal Use Only Clinelibrary.org 1.
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy