________________
स्याद्
॥१८८
विकलं दोषाऽस्पृष्टं गुणयुक्तं च मार्गमुपदर्शयति, एवं जगन्नाथोऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्ग प्ररूपयतीति । 'आस्थः' इति अस्यतेरद्यतन्यां "शास्त्यमुवक्तिख्यातेरड" ॥३४॥६०॥ इत्या
"श्वयत्यम्वचपतः श्वास्थवोचपप्तम्" ॥४।३।१०३॥ इति अस्थादेशे "स्वरादेस्तासु" ।। ४।४।३१॥ इति || | वृद्धौ रूपम् ।
मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनाऽनुयोगमहानगरस्य द्वाराणि-उपक्रमः, निक्षेपः, | अनुगमः, नयश्चेति, एतेषां च स्वरूपमावश्यकभाष्यादेर्निरूपणीयम, इह तु नोच्यते ग्रन्थगौरवमयात । अत्र चैकत्र कृतसमासान्तः पथिन्शब्दः, अन्यत्र चाऽव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति । ___ अथ दुर्नय-नय-प्रमाणस्वरूपं किश्चिन्निरूप्यते- तत्रापि प्रथमं नयस्वरूपं ; तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः । तत्र प्रमाणप्रतिपन्नार्थंकदेशपरामर्शो नयः- अनन्तधर्माध्यासितं वस्त स्वाभिप्रेतकधर्मविशिष्टं नयति प्रापयति संवेद
2॥१८८|| , 'असूच क्षेपणे' इति देवादिको हैमधातुः । .
Jain Education
lational
For Private & Personal Use Only
www.jainelibrary.org