________________
स्याद् काव्यार्थः॥
॥१७९॥
इदानीं नित्याऽ-नित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविध18 हेतुहेतिसंनिपातसंजातविनिपातयोरयत्नसिद्धपतिपक्षपतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह
य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव ।
परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिनशासनं ते ॥२६॥ ___किलेति निश्चये। य एव नित्यवादे नित्यैकान्तवादे, दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः 18 क्रम-योगपद्याभ्यामर्थक्रियाऽनुपपत्त्यादयः, त एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि, समास्तुल्याः, |
नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः । तथाहि नित्यवादी प्रमाणयति- सर्व नित्यं स| चात् , क्षणिके सदसत्कालयोरर्थक्रियाविरोधातू तल्लक्षणं सत्त्वं नावस्था बनातीति ततो निवर्तमानमन
न्यशरणतया नित्यत्वेऽवतिष्ठते । तथाहि- क्षणिकोऽर्थः सन्वा कार्य कुर्याद्, असन्वा ?। गत्यन्तराऽभा18 वात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापाराऽयोगात् , सकलभावानां परस्परं कार्यकारणभाव
प्राप्त्याऽतिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्तिविकलत्वात् , अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन् , विशेषाऽभावात् इति ।
॥१७९॥
Jain Education Lotional
For Private & Personal Use Only
Halainelibrary.org