________________
याद्
॥१७८
| करणात् सामर्थ्यादा गम्यते- तत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः, तदेव जरामरणापहारित्वाद्, विबुधो| पभोग्यत्वाद्, मिथ्यात्वविषोमिनिराकरिष्णुत्वाद्, आन्तराहादकारित्वाच्च सुधा पीयूषं तत्त्वसुधा, नितरामनन्यसामान्यतया पीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उद्गारपरम्परा उद्गारश्रेणिरिवेत्यर्थः । यथा हि कश्चिदाकण्ठं पीयुषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुश्चति, तथा भगवानपि जरामरणापहारि तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनी प्रस्तुताऽनेकान्तवादभेदचतुष्टयीलक्षणा| मुद्गारपरम्परां देशनामुखेनोद्गीर्णवानित्याशयः ।
अथ वा यैरेकान्तवादिभिर्मिथ्यात्वगरलभोजनमातृप्ति भक्षितं तेषां तत्तद्वचनरूपा उद्गारप्रकाराः | पाझदर्शिताः । यैस्तु पचेलिमप्राचीनपुण्यप्रारभारानुगृहीतैर्जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतम् , तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्ये यम् । | एते च चत्वारोऽपि वादास्तेषु तेषु स्थानेषु प्रागेव चर्चिताः। तथाहि- 'आदीपमाव्योम समस्वभा२ वम्' इति वृत्ते नित्यानित्यवादः प्रदर्शितः । 'अनेकमेकात्मकमेव वाच्यम्' इति काव्ये सामान्यविशेषवादः | संसूचितः, सप्तभङ्गयामभिलाप्याऽनभिलाप्यवादः, सदसद्वादश्च चर्चितः । इति न भूयः प्रयासः। इति ||॥१७८॥
१ अत्रैव मूलीयपञ्चमे श्लोके । २ चतुर्दश के।
Jain Education Hotional
For Private & Personal Use Only
M
aijainelibrary.org