________________
स्याद्०
॥ १७७॥ ॥
अथाऽनेकान्तवादस्य सर्वद्रव्य सर्व पर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगव तस्तत्त्वाऽमृतरसास्वादसौहित्यमुपवर्णयन्नाह--.
स्याद् नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव ।
विपश्चितां नाथ ! निपीततत्त्वसुधोद्वतोद्वारपरम्परेयम् ॥ २५ ॥ स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम्, तदेव अधिकृतमेवैकं वस्तु, स्यात् कथञ्चिद् नाशि- विनशनशीलमनित्यमित्यर्थः, स्यान्नित्यम् - अविनाशधर्मीत्यर्थः, एतावता नित्याऽनित्यलक्षणमेकं विधानम् । तथा स्यात्सदृशमनुवृत्तिहेतु सामान्यरूपम्, स्याद् विरूपं विविधरूपम् - विसदृशपरिणामात्मकं व्यावृत्तिहेविशेषरूपमित्यर्थः, अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः ।
तथा स्याद् वाच्यं वक्तव्यम्, स्याद् न वाच्यमवक्तव्यमित्यर्थः, अत्र च समासेऽवाच्यमिति युक्तम्, तथाऽप्यऽवाच्यपदं योन्यादौ रूढमित्य सभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः, एतेनाभिलाप्याऽनभिलाप्यस्वरूपस्तृतीयो भेदः । तथा स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः, स्याद् असत् तद्विलक्षणमिति, अनेन सदसदाख्या चतुर्थी विधा |
हे विपश्चितां नाथ ! संख्यावतां मुख्य !, इयमनन्तरोक्ता निपीततच्चसुधोद्गतोद्वारपरम्परा तवेति प्र
Jain Education Internal
For Private & Personal Use Only
ww
०
1120011
elibrary.org