________________
स्या
॥१६॥
| पदार्थेष्वपि नानानयमताऽभिज्ञेन शाब्दानाऽऽर्थाश्च पर्यायान् प्रतीत्य वाच्यम् ।
_अत्र चात्मशब्देनाऽनन्तेष्वपि धर्मेष्वनुत्तिरूपमन्वयिद्रव्यं ध्वनितम् , ततश्च "उत्पाद-व्यय-ध्रौव्ययुक्तं | सत्" इति व्यवस्थितम् , एवं तावदर्थेषु । शब्देष्वपि उदात्ता-ऽनुदात्त स्वरित-विकृत-संवृत-घोषवद्-घोषताऽल्पप्राण-महाप्राणतादयः, तत्तदर्थप्रत्यायनशक्त्यादयश्वावसेयाः। अस्य हेतोरसिद्ध विरुद्धा नैकान्तिकत्वादिकण्टकोद्धारः स्वयमभ्यूह्यः। इत्येवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि- आस्तां | तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्यपि, कुवादिकुरङ्गसन्त्रासनसिंहनादाः कुवादिनः कुत्सि- |
तवादिन एकांशग्राहकनयानुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां | सम्यक्त्रासने सिंहनादा इव सिंहनादाः, यथा सिंहस्य नादमात्रमप्याऽऽकर्ण्य कुरङ्गास्त्रासमासूत्रयन्ति, तथा | भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्वस्नुतामश्नुवते-प्रतिवचनप्रदानकातरतां विभ्रतीति या| वत्, एकैकं त्वदुपज्ञं प्रमाणमन्ययोगव्यवच्छेदकमित्यर्थः । ___ अत्र 'प्रमाणानि' इति बहुवचनमेवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम् ; एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकाऽनन्तगुणार्थत्वात् , तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति' इतिन्यायाद् इतिशब्देन प्रमाणबाहुल्यसूचनात् पूर्वार्द्ध
१ तत्वार्थाधिगमसूत्रे पञ्चमाऽध्यायस्यैकोनत्रिंशं सूत्रम् ।
॥१६॥
Jain Education P
ational
For Private & Personal Use Only
wy? I nelibrary.org