________________
स्याद्
॥१६०॥
प्रकारा
तत्त्वं परमार्थभूतं वस्तु- जीवाऽजीवलक्षणम् , अनन्तधर्मात्मकमेव- अनन्तास्त्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायाः; त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम् , एवकारः
न्तरव्यवच्छेदार्थः। अत एवाह- "अतोऽन्यथा" इत्यादि । अतोऽन्यथा उक्तपकारवैपरीत्येन, सत्वं वस्तुत्वमसूपपाद- सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति सूपपादं न तथा अमूपपादं । दुर्घटमित्यर्थः । अनेन साधनं दर्शितम् । तथा हि- तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः, 1 | सत्त्वान्यथानुपपत्तेरिति हेतुः, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोः । अन्तर्याप्त्यैव साध्यस्य सिद्धत्वाद् | | दृष्टान्तादिभिर्न प्रयोजनम् , यदनन्तधात्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दीवरम्, इति | केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनाऽन्वयाऽयोगात् । __ अनन्तधात्मकत्वं च- आत्मनि तावद् साकाराऽनाकारोपयोगिता, कर्तृत्वं, भोक्तृत्वं, प्रदेशाष्टक| निश्चलता, अमूर्त्तत्वम् , असंख्यातप्रदेशात्मकता, जीवत्वमित्यादयः सहभाविनो धर्माः । हर्ष-विषाद-शोकसुख-दुःख-देव-नर-नारक-तिर्यक्त्त्वादयस्तु क्रमभाविनः । धर्मास्तिकायादिष्वपि असंख्येयप्रदेशात्मकत्वम् , गत्याद्युपग्रहकारित्वम् , मत्यादिज्ञानविषयत्वम् , तत्तदवच्छेदकावच्छेद्यत्वम् , अवस्थितत्वम् , अरूपित्वम् , | एकद्रव्यत्वम् , निष्क्रियत्वमित्यादयः। घटे पुनरामत्वम् , पाकजरूपादिमत्त्वम् , पृथुवुनोदरत्वम् , कम्बुग्रीव-18 त्वम् , जलादिधारणाहरणसामर्थ्यम् , मत्यादिज्ञानज्ञेयत्वम् , नवत्वम् , पुराणत्वमित्यादयः । एवं सर्व
ltional
For Private & Personal Use Only
W
Jain Education O
e
helibrary.org ला