________________
स्याद् व्याणि स्याद् भिन्नानि, भिन्नलक्षणत्वात् , रूपादिवदिति। न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः,
सतः सत्तावियोगः, द्रव्यरूपतयानुवर्तनं च खलुत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललो. ॥१५९॥
कसाक्षिकाण्येव । ।
___ न चामी भिन्नलक्षणा अपि परस्पराऽनपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि- उत्पादः केवला 8. नास्ति, स्थितिविगमरहितत्वात् , कूर्मरोमवत् । तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् ,
तद्वत् । एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात् , तद्वदेव । इत्यन्योऽन्यापेक्षाणामुत्पादादीनां | वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम् - ___ "घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥१॥
पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥२॥" । इति काव्यार्थः ॥ .
अथाऽन्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्साक्षाद् भवान् , भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्धकक्षा इत्याशयवान् स्तुतिकारः स्याद्वादव्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह
अनन्तधमोत्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् ।। इति प्रमाणान्यपि ते कुवादिकुरसंत्रासनसिंहनादाः ॥ २२ ॥
॥१५९॥
Jain Education P
ational
For Private & Personal Use Only
w
onelibrary.org