SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्याद् व्याणि स्याद् भिन्नानि, भिन्नलक्षणत्वात् , रूपादिवदिति। न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयानुवर्तनं च खलुत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललो. ॥१५९॥ कसाक्षिकाण्येव । । ___ न चामी भिन्नलक्षणा अपि परस्पराऽनपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि- उत्पादः केवला 8. नास्ति, स्थितिविगमरहितत्वात् , कूर्मरोमवत् । तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् , तद्वत् । एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात् , तद्वदेव । इत्यन्योऽन्यापेक्षाणामुत्पादादीनां | वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम् - ___ "घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥१॥ पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥२॥" । इति काव्यार्थः ॥ . अथाऽन्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्साक्षाद् भवान् , भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्धकक्षा इत्याशयवान् स्तुतिकारः स्याद्वादव्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह अनन्तधमोत्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् ।। इति प्रमाणान्यपि ते कुवादिकुरसंत्रासनसिंहनादाः ॥ २२ ॥ ॥१५९॥ Jain Education P ational For Private & Personal Use Only w onelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy