________________
स्याद् क्षेमकरत्वोपपत्ते थः, तस्यामन्त्रणम् ।
___वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम् । तथाहि- सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा; परिस्फु॥१५८॥
2 टमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणन बाध्यमानस्याऽन्वयस्याऽपरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात्
"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः।
सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात्" ॥१॥ इति वचनात् । ___ ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते च; अस्खलित* पर्यायानुभवसद्भावात् । न चैवं शुक्ले शङ्ख पीतादिपर्यायाऽनुभवेन व्यभिचारः तस्य स्खलद्रूपत्वात् , न | खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशाऽजहद्धृतोत्तराकारोत्पादाऽविनाभावी भवेत् , न च जीवादी वस्तुनि हर्षाम|दासीन्यादिपर्यायपरम्परानुभवः स्खलद्रूपः, कस्यचिद् वाधकस्याऽभावात् ।
ननुत्पादादयः परस्परं भिद्यन्ते न वा। यदि भिद्यन्ते, कथमेकं वस्त त्र्यात्मकम? न भिद्यन्ते चेत। | तथापि कथमेकं त्रयात्मकम् । तथा च"यद्युत्पादादयो भिन्नाः कथमेकं त्रयात्मकम् ? । अथोत्पत्यादयोऽभिन्नाः कथमेकं त्रयात्मकम्" ?॥१॥इति
चेत् । तदयुक्तं; कथंचिद्भिन्नलक्षणत्वेन तेषां कथंचिद्भेदाऽभ्युपगमात् । तथाहि- उत्पादविनाशध्रौ
॥१५८॥
Jain Education
S
cional
For Private & Personal Use Only
w
elibrary.org