SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ स्याद्० नन्वाहतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था : ३ इति चेत् । नैवम् , स्याद्वादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिरभिमतैव, तथा च क्षणि॥१५॥ कत्वम् । अतीताऽनागतवर्तमानपर्यायपरम्परानुसन्धायकं चान्वयिद्रव्यम् , तच्च वासनेति संज्ञान्तरभाक्त्वेऽप्यभिप्रनमेव । न खलु नामभेदाद् वादः कोविदः कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयिद्रव्यात् कथंचिद् भिन्ना, कथंचिदभिन्नाः तथा तदपि तस्याः स्यादभिन्नं स्याद् भिन्नम् ; इति पृथक् । प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणगनादभेदः । एतच्च सकलादेशविकलादेशव्याख्याने पुरस्तात् प्रपश्चयिष्यामः । ___अपि च, बौद्धमते वासनाऽपि तावन्न घटते, इति निविषया तत्र भेदादिविकल्पचिन्ता। तल्लक्षणं हिपूर्वक्षणेनोत्तरक्षणस्य वास्यता । न चाऽस्थिराणां भिन्नकालतयाऽन्योन्याऽसंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य संबद्धस्य च वस्त्रादेमंगमदादिना वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना, तथाहि- पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् पड्धिम्- पञ्च रूपादिविज्ञानान्य विकल्पकानि, षष्ठं च विकल्पविज्ञानम् , तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम् , तस्मात् पूर्वशक्तिविशिष्ट- ॥१५॥ चित्तोत्पादो वासनेति । तदपि न अस्थिरत्वाद् वासकेनाऽसम्बन्धाच्च । यश्चासौ चेतनाविशेषः पूर्व Jain Education int o nal For Private & Personal Use Only wwellibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy