________________
स्थाद् अभेद भेदा-ऽनुभयैर्न घटेते-न तावदभेदेन तादात्म्येन, ते घटेते । तयोहि अभेदे, वासना वा स्यात् क्षण॥१४९||
परम्परा वा । न द्वयम् , यद्धि यस्मादभिन्नं न तत् ततः पृथगुपलभ्यते, यथा घटाद् घटस्वरूपम् । केवलायां वासनायामन्वयिस्वीकारः, वास्याऽभावे च किं तया वासनीयमस्तु ।। इति तस्या अपि न स्वरूपं व्यवतिष्ठते । क्षणपरम्परामात्राऽङ्गीकरणे च प्राश्च एव दोषाः।
न च भेदेन ते युज्यते । सा हि भिन्ना वासना क्षणिका वा स्यात् , अक्षणिका वा क्षणिका चेत् । तर्हि क्षणेभ्यस्तस्याः पृथक् कल्पनं व्यर्थम् । अक्षणिका चेत् । अन्वयिपदार्थाभ्युपगमेनाऽऽगमबाधः, तथा च | पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । का अनुभयपक्षेणाऽपि न घटेते । स हि कदाचित् एवं ब्रूयात् , नाहं वासनायाः क्षणश्रेणितोऽभेदं प्रतिपद्ये, 18 न च भेदं ; किंत्वनुभयमिति । तदप्यनुचितम् , भेदाऽभेदयोर्विधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्याऽवश्यं
| विधिभावात् अन्यतरपक्षाऽभ्युपगमः, तत्र च प्रागुक्त एव दोषः । अथवाऽनुभयरूपत्वेऽवस्तुत्वप्रसङ्गः, भेदा| ऽभेदलक्षणपक्षद्वयव्यतिरिक्तस्य मार्गान्तरस्याऽनस्तित्वात् । अनाहतानां हि वस्तुना अवश्यं भिन्नेन वा भाव्यम् ,
अभिन्नेन वा; तदुभयाऽतीतस्य वन्ध्यास्तनन्धयप्रायत्वात् । एवं विकल्पत्रयेऽपि क्षणपरम्परा-वासनयोरनुप18 पत्तौ पारिशेष्याद् भेदाभेदपक्ष एव कक्षीकरणीयः। न च "प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः?"
इतिवचनादत्रापि दोषतादवस्थ्यमिति वाच्यं कुर्कुटसर्प-नरसिंहादिवद् जात्यन्तरत्वादनेकान्तपक्षस्य ।
१४९॥
Jain Education
ational
For Private & Personal Use Only
wil
helibrary.org