________________
स्थाद् 18 नाभ्युपगम्यते, स ह्यात्माऽन्वयी । न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् । तेन वादिना
स्य हेतोः स्वभावहेतुत्वेनोक्तत्वात् , स्वभावहेतुश्च तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचि॥१४॥
तान्तरयोः कुतस्तादात्म्यम् ? | युगपद्भाविनोश्च प्रतिसन्धेय-प्रतिसन्धायकत्वाऽभावापत्तिः, युगपद्भावित्वे
विशिष्टेऽपि किमत्र नियामकम् ?, यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति । अस्तु वा प्रतिसन्धानस्य | 8 जननमर्थः; सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभावस्याऽभावात् । भिन्नकालत्वे च, पूर्वचित्तक्षणस्य विनटत्वात् उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ?; इति यत्किश्चिदेतत् ।
तथा प्रमोक्षभङ्गदोषः- प्रकर्षेणाऽपुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनाथ यतिष्यते ? । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणol सुखीभवनाय घटिष्यते ? । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं स्वर8 सनाशित्वात् तेनैव सार्द्ध दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माऽभ्युपगमप्रसङ्गः ।
___अपि च, बौद्धाः "निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः" इत्याहुस्तच्च न ॐ घटते; कारणाऽभावादेव तदनुपपत्तेः- भावनापचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रयाऽभा
वाद् विशेषाऽनाऽऽधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाऽभ्यासवत् अनासादितप्रकर्षो न स्फुटाऽभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेव तस्य । समलचित्तक्षणानां स्वाभाविक्याः
»00००००००००००००००००००००००००००००००००००००००००००
१४५॥
Jain Education
fonal
For Private & Personal Use Only
wi
nelibrary.org