________________
स्याद् ०
॥१४४॥
Jain Education
_ इत्यर्थः; अहो ! महासाहसिक:- सहसा अविमर्शात्मकेन बलेन वर्तते साहसिकः । भाविनमयविभाव्य यः प्रवर्तते स एवमुच्यते, महांवासी साहसिकश्च महासाहसिकोऽत्यन्तमविमृश्य मवृत्तिकारी । इति मुकुलितार्थः ।
विवृतार्थस्वयम् - बौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति न पुनमौक्तिककणनिकराऽनुस्यू| तैकसूत्रवत् तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा तम्, तस्य निरन्वयविनाशान तत्फलोपभोगः, यस्य च फलोपभोग:, तेन तर कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतमणाशः, स्वकृतकर्मफलानुपभोगात् । उत्तरज्ञानक्षणस्य चाकृतकर्मभोगः, स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः । बन्धानुलोम्याश्चेत्यमुपन्यासः ।
तथा भवभङ्गदोषः - भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः क्षणिकवादे सज्ज्यते - परलोकाभासङ्ग इत्यर्थः, परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति । तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मान्तरे । यच्च मोक्षाकरगुप्तेन - " यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरम्परासिद्धये प्रमाणमुक्तम्, तद् व्यर्थ । चित्तक्षणानां निरवशेषविनाशिनां चित्तान्तरप्रतिसंघानाऽयोगात् । द्वयोरवस्थितयोर्हि प्रतिसंधान भयानुगामिना केनचित्क्रियते । यश्वानयोः प्रतिसंघाता, सतेन
tional
For Private & Personal Use Only
॥१४४॥
nelibrary.org