________________
॥१४०
स्याद् | व्यापारयिता स आत्मा । तथा, साधनोपादानपरिवर्जनद्वारेण हिताऽहितमाप्तिपरिहारसमर्था चेष्टा प्रयत्नपू
विका, विशिष्टक्रियात्वात् , रथक्रियावत् । शरीरं च प्रयत्नवदधिष्ठितम् , विशिष्टक्रियाश्रयत्वात् , रथवत् । यश्चाsस्याऽधिष्ठाता,स आत्मा,सारथिवत् । तथाऽत्रैव पक्षे,इच्छापूर्वकविकृतवाय्वाश्रयत्वाद् भस्वावत् वायुश्च-प्राणाऽपानादिः; यश्चास्याऽधिष्ठाता, स आत्मा, भस्वाध्यापयितृवत् । तथाऽत्रैव पक्षे, इच्छाधीननिमेषोन्मेषवदवयवयोगि.
त्वाद्,दारुयन्त्रवत् । तथा शरीरस्य वृद्धिक्षतभनसंरोहणं च प्रयत्नवत्कृतम् वृद्धिक्षतभनसंरोहणत्वाद्, गृहवृद्धिक्ष| तभग्नसंरोहणवत् । वृक्षादिगतेन वृद्ध्यादिना व्यभिचार इति चेत् । न तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात् । 18| यश्चैषां कर्ता, स आत्मा, गृहपतिवत् । वृक्षादीनां च सात्मकत्वमाचाराङ्गादेरवसेयम् , किंचिद्वक्ष्यते च ।।
तथा प्रेयं मनः, अभिमतविषयसंबन्धनिमित्तनियाश्यत्वाद्, दारकहस्तगतगोलकवत् । यश्चास्य प्रेरकः, 18 स आत्मा, इति । तथा, आत्म-चेतन-क्षेत्रा-जीव-पुरुषादयः पर्याया न निर्विषयाः, पर्यायवाद, घट-कुट-कलशा
दिपर्यायवत् , व्यतिरेके षष्ठभूतादि । यथैषां विषयः, स आत्मा । तथा, अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात् , यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, स सोऽस्तित्वं न व्यभिचरति, यथा घटादिः, व्यतिरेके खरविषाणनभोऽम्भोरुहाइयः । तथा सुखादीनि द्रव्याश्रितानि, गुणत्वाद्, रूपवत् , योऽसौ गुणी, स आत्मा। इत्यादिलिङ्गानि । तस्लादनुमानतोऽप्यात्मा सिद्धः।
आगमानां च येषां पूर्वापरविरुद्धार्थत्वम् , तेषामप्रामाण्यमेव । यस्त्वासप्रणीत आगमः, स प्रमाणमेव,
०००००००००००००००००००००००००००००००००००००००००००
१४०॥
Jain Education intollonal
For Private & Personal Use Only
www.jainelibrary.org