________________
स्यादू० "यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा। यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम् ?" ॥१॥ इति पूर्वपक्षः। ॥१३८॥
विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् ॥ ____ अत्र प्रतिविधीयते- ननु यदिदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम् । तत् शून्यम् , अशून्यं वा । शून्यं चेत् । सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नाऽनेन किश्चित्साध्यते, निषिध्यते वा । ततश्च निष्प्रतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था। अशून्यं चेत् । प्रलीनस्तपस्वी शून्यवादः; भवद्वचनेनैव सर्वशून्य
ताया व्यभिचारात , तत्रापि निष्कण्टकैव सा भगवती। तथापि प्रामाणिकसमयपरिपालनार्थ किञ्चित तत्साधनं ॥ दृष्यते । तत्र यत्तावदुक्तम्-प्रमातुः प्रत्यक्षेण न सिद्धिः, इन्द्रियगोचराऽतिक्रान्तत्वादिति. तत्सिद्धसा
यत्पुनः, अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तम् । तदसिद्धम् ; अहं सुखी, अहं दुःखी' इति-अन्त| मुंखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः । तथा चाहुः
"सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥१॥ - इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्पनोऽपि प्रकाशिका ॥२॥"
यत्पुनः 'अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः, स खल्वात्मोपकारकत्वेन लक्षणया शरीरे | प्रयुज्यते; यथा- प्रियभृत्येऽहमितिव्यपदेशः।
. अशून्यपक्षकक्षीकारेऽपि । .
॥१३८॥
Jain Education International
For Private & Personal Use Only
Willhelibrary.org