SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ स्याद् कारणपूर्वक दृष्टम् , 'यथा सौदामनीज्ञानमिति । नाप्यनुमानन, अव्यभिचारिलिङ्गाऽग्रहणात् । आगमानी च परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि- एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियुक्त॥१३७|| तरेणाऽपरेण सं एवान्यथा व्यवस्थाप्यते, स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम् ?, इति नास्ति प्रमाता । प्रमेयं च बाह्योऽर्थः, स चानन्तरमेव बाह्यार्थप्रतिक्षेपक्षणे निर्लोठितः। प्रमाणं च स्वपराऽवभासि ज्ञानम् , 8 तच प्रमेयाऽभावे कस्य ग्राहकमस्तु ?, निर्विषयत्वात् । किं च, एतत् अर्थसमकालम् , तद्भिन्नकालं वा तद् ग्राहकं कल्प्येत?। आद्यपक्षे, त्रिभुवनवर्तिनोऽपि पदार्थास्तत्राऽवभासेरन् ; समकालत्वाऽविशेषात् । द्वितीये तु, निराकारम् , साकारं वा तत्स्यात् ।। प्रथमे, प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः, अव्यतिरिक्तो वा ज्ञानात् । अव्यतिरेके, ज्ञानमेवायम् , तथा च निराकारपक्षदोषः। व्यतिरेके, यद्ययं चिद्रूपः, तदानीमाकारोऽपि वेदकः स्यात् , तथा च, अयमपि निराकारः; साकारो वा तद्वेदको भवेत् ?; तननाऽनवस्था । अथ, अचिद्रूपः, किमज्ञातः, ज्ञातो वा तज्ज्ञापकः स्यात। प्राचीने विकल्पे. चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽसौ स्यात् । तदुत्तरे तु, निराकारेण, साकारेण वा ज्ञानेन, तस्यापि ज्ञानं स्यात् , | इत्याद्यावृत्तावनवस्थैवेति । इत्थं प्रमाणाऽभावे तत्फलरूपा प्रमितिः कुतस्तनी?, इति सर्वशून्यतैव परं तत्त्वमिति । तथा च पठन्ति ॥१३७॥ Jain Education Intern al For Private & Personal Use Only wwdonelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy