SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥ यमपि विशीणम् । ततश्चास्य मूकतैव युक्ता, न पुनः शून्यवादोपन्यासाय तुण्डताण्डवाडम्बरं, शून्यवादस्याऽपि प्रमेयत्वात् । अत्र च स्पृशिधातुं कृतान्तशब्दं च प्रयुञ्जानस्य सूरेरयमभिप्रायः- यद्यसौ शून्यवादी दूरे प्रमा॥१३६॥ ३ णस्य सर्वथाङ्गीकारो यावत् प्रमाणस्पर्शमात्रमपि विधत्ते, तदा तस्मै कृतान्तो यमराजः कुप्येत् , तत्कोपो हि मरणफल:; ततश्च स्वसिद्धान्तविरुद्धमसौ प्रमाणयद् निग्रहस्थानापन्नत्वाद् मृत एवेति । ____एवं सति ' अहो इत्युपहासप्रशंसायां' तुभ्यमम्यन्ति गुणेषु दोषानाविष्कुर्वन्तीत्येवंशीलास्त्वदमूयिMa नस्तन्त्रान्तरीयास्तैदृष्टं मत्यज्ञानचक्षुषा निरीक्षितमहो! सुदृष्टं साधु दृष्टम् । विपरीतलक्षणयोपहासान्न सम्यग् दृष्टमित्यर्थः, अत्राऽसूयधातोस्ताच्छालिकणसाप्तावपि बाहुलकाण्णिन् । अमूयाऽस्त्येषामित्यमूयिनस्त्वय्यसूयिनस्त्वदयिन इति मत्वर्थीयान्तं वा । त्वदम्युदृष्टमिति पाठेऽपि न किञ्चिदचारुः, असूयुशब्दस्योदन्तस्योदयनायेायतात्पर्यपरिशुद्ध्यादौ मत्सरािण प्रयोगादिति । श इह शून्यवादिनामयमाभिसंधिः-प्रमाता, प्रमेयं,प्रमाणं, प्रमितिरिति तत्वचतुष्टयं परपरिकल्पितमवस्त्वेव. विचारासहत्वात् , तुरङ्गशृङ्गवत् । तत्र प्रमाता तावदात्मा, तस्य च प्रमाणग्राह्यत्वाभावादभावः; तथाहिन प्रत्यक्षेण तत्सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् । यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम् , तदप्य| नैकान्तिकम् , तस्याहं गौरः श्यामो वेत्यादौ शरीराश्रयतयाऽप्युपपत्तेः। किश्च, यद्ययमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदा न कालचित्कः स्यात्, आत्मनः सदा संनिहितत्वातः, कादाचित्कं हि ज्ञानं, कादाचित्क alm१३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy