________________
स्याद् भावभेदेनाऽनित्यत्वापत्तेः । न युगपत् , एकक्षणे एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्त्वापत्तिः।
| अनित्याश्चेत् क्षणिकाः, कालान्तरस्थायिनो वा । क्षणिकाश्चेत् , सहेतुका निर्हेतुका वा ?। निर्हेतुकाश्चेत् , नित्यं ॥१२८
। सत्त्वमसत्त्वं वा स्यानिरपेक्षत्वात् । अपेक्षातो हि कादाचित्कत्वम् । सहेतुकाश्चेत् , किं तेषां स्थूलं किंचित्कारणं
की परमाणवो वा ? । न स्थूलं; परमाणुरूपस्यैव बाह्यार्थस्याङ्गीकृतत्वात् । न च परमाणवः, ते हि सन्तोऽसन्तः 18 सदसन्तो वा स्वकार्याणि कुर्युः । सन्तश्चेत्, किमुत्पत्तिक्षण एव, क्षणान्तरे वानोत्पत्तिक्षणे, तदानीमुत्पत्ति
मात्रव्यग्रत्वात् तेषाम् । अथ “भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते" इति वचनाद् भवनमेव तेषामपरोत्पत्तौ कारणमिति चेत् , एवं तर्हि रूपाणवो रसाणूनाम् , ते च तेषामुपादानं स्युः, उभयत्र भवनावि|| शेषात् । न च क्षणान्तरे, विनष्टत्वात् । अथाऽसन्तस्ते तदुत्पादकाः, तर्हि एकं स्वसत्ताक्षणमपहाय सदा | तदत्पत्तिप्रसङ्गः, तदसत्त्वस्य सर्वदाऽविशेषात । सदसत्पक्षस्त " प्रत्येक यो भवेदोषो द्वयोर्भावे कथं न |
सः ?" इति वचनाद्विरोधाघ्रात एव । तन्नाणवः क्षणिकाः । नापि कालान्तरस्थायिनः क्षणिकपक्षसहक्षयो४ गक्षेमत्वात् ।
किञ्च, अमी कियत्कालस्थायिनोऽपि किमर्थक्रियापराङ्मुखाः, तत्कारिणो वा ?। आये खपुष्पवदसत्त्वा१ पत्तिः । उदग्विकल्पे किमसद्रूपं सद्रूपमुभयरूपं वा ते कार्य कुर्युः । असद्रूपं चेत्, शशविषाणादेरपि कि न
करणम्। सद्रूपं चेत् , सतोऽपि करणेऽनवस्था । तृतीयभेदस्तु माग्वद्विरोधदुर्गन्धः। तन्नाणुरूपोऽर्थः सर्वथा घटते ।
॥१२८॥
Jain Education lolonal
ला
For Private & Personal Use Only
wwalehelibrary.org