________________
।
स्याद्
स्यादु
॥१२९॥
नापि स्थूलावयविरूपः, एकपरमाण्वसिद्धौ कथमनेकतसिद्धिः १ । तदभावे च तत्पचयरूपः स्थूलावयवी वात्रम् । किञ्च, अयमनेकावयवाधार इष्यते । ते चावयवा यदि विरोधिनः, तर्हि नैकः स्थूलावयवी, ॥ विरुद्धधर्माध्यासात् । अविरोधिनश्चेत् , प्रतीतिबाधः, एकस्मिन्नेव स्थूलावयविनि चलाचलरक्तारक्ताऽऽकृता
नावृतादिविरुद्धावयवानामुपलब्धेः । अपि च, असौ तेषु वर्तमानः कात्स्ये न, एकदेशेन वा वर्तते ?। कात्स्न्येन वृत्तावेकस्मिन्नवावयवे परिसमाप्तत्वादनकावयववृत्तित्वं न स्यात् । प्रत्यवयवं कात्स्न्येन वृत्ती | चावयविवहुत्वापत्तेः । एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः । सांशत्वे वा तशास्ततो भिन्नाः,
आभिन्ना वा ? । भिन्नत्वे पुनरप्यनेकांशहत्तरेकस्य कात्स्न्यैकदेशविकल्पानातिक्रमादनवस्था । अभिन्नत्वे न केचिदंशाः स्युः । इति नास्ति बाह्योऽर्थः कश्चित् । किन्तु ज्ञानमेवेदं सर्व नीलाघाकारेण प्रतिभाति, बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् । यथोक्तम्-"खाकारबुद्धिजनका दृश्या नेन्द्रियगोचरीः" । अलङ्कारकारेणाप्युक्तम्
__यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत्संवेद्यते नलं कथं बाह्यं तदुच्यते ?" ॥१॥ __ यदि वाह्योऽर्थो नास्ति, किंविषयस्तयं घटपटादिप्रतिभासः' इति चेत् । ननु निरालम्बन एवाऽयमना| दिवितथवासनाप्रवर्तितः, निर्विषयत्वात् , आकाशकेशज्ञानवत् , स्वमज्ञानवद् वेति । अत एवोक्तम्
१ 'मबाधः' इत्यपि पाठः ।
॥१२९॥
Jain Education
tional का
For Private & Personal Use Only
wu
e library.org