________________
स्याद् अपिच, व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् ?, यदि व्यस्ते, तदा कपालाद्यक्षणो घटाऽन्त्यक्षमाणस्य, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोति; यथासंख्यं तदुत्पत्तेः, तदाकारत्वाच्च । अथ समस्ते, तर्हि
घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति, तयोरुभयोरपि सद्भावात् । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वं प्रसज्येत, तयोर्जन्यजनकभावसद्भावात् । तन्न योग्यतामन्तरेणाऽन्यद् ग्रहणकारणं पश्याम इति । __अथोत्तरार्धं व्याख्यातुमुपक्रम्यते । तत्र च बावार्थनिरपेक्षं ज्ञानाद्वैतमेव ये बौद्धविशेषा मन्वते तेषां । प्रतिक्षेपः । तन्मतं चेदम्- ग्राह्यग्राहकादिकलङ्काऽनङ्कितं निष्पपश्चं ज्ञानमात्र परमार्थसत् । बाह्यार्थस्तु विचारमेव न क्षमते, तथाहि- कोऽयं बाह्योऽर्थः ? किं परमाणुरूपः, स्थूलावयविरूपो वा । न तावत् परमाणुरूपः, प्रमाणाऽभावात् । प्रमाणं हिं प्रत्यक्षमनुमानं वा ? । न तावत्प्रत्यक्षं तत्साधनबद्धकक्षम् । तद्धि योगिनां स्यात् , अस्मदादीनां वा । नाद्यम् । अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात् । न द्वितीयम् , अनु. भवबाधितत्वात् । न हि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः, स्तम्भोऽयं कुम्भोऽयमित्येवमेव : नः सदैव संवेदनोदयात् । नाप्यनुमानेन तत्सिद्धिः; अनामतीन्द्रियत्वेन तैः सहाऽविनाभावस्य कापि लिङ्गे | प्रहीतुमशक्यत्वात् ।
किश्च, अमी नित्या अनित्या वा स्युः?। नित्याश्चेत् , क्रमेणाऽर्थक्रियाकारिणो युगपद्वा । न क्रमेण स्व
१२७॥
Jain Education
tional
For Private & Personal Use Only
will
nelibrary.org