________________
स्थाद् सर्वात्मकत्वं भवेत् ?, पराऽसत्त्वेन तुप्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति पराऽसत्त्वं, किन्तु स्वसत्त्व॥१०॥
मेव तदिति चेद्-अहो! वैदग्धी न खलु यदेव सत्त्वं-तदेवासत्त्वं भवितुमर्हति; विधिप्रतिषेधरूपतया विरुद्धध
ध्यासेनाऽनयोरैक्याऽयोगात् । | अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति चेद् अहो ! वाचाटता देवानांपियस्य । नहि वयं येनैव प्रकारेण सत्त्वं, तेनैवाऽसत्त्वं, येनैव चासत्त्वं, तेनैव सत्त्वमभ्युपेमः, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं, पररूपद्रव्यक्षेत्रकालभावैस्त्वसत्त्वम् । तदा क विरोधाऽवकाशः ।
यौगास्तु प्रगल्भन्ते-" सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थप्रतिनियमसिद्धः, किं तेषामसत्त्वाऽऽत्मकत्वकल्पनया ?" इति । तदसत्- यदा हि पटाद्यभावरूपो घटो न भवति, तदा घटः पटादिरेव स्यात् । यथा च घटाभावाद् भिन्नत्वाद् घटस्य घटरूपता, तथा पटादेरपि स्यात् , घटाभावाद् भिन्नत्वादेव । | इत्यलं विस्तरेण ।
एवं वाचकमपि शब्दरूपं द्वयात्मकम्- एकात्मकमपि सद्- अनेकमित्यर्थः। अाक्तन्यायेन शब्दस्यापि । || भावाभावात्मकत्वात् । अथवा एकविषयस्यापि वाचकस्यानेकविषयत्वोपपत्तेः । यथा किल घटशब्दः संकेतवशात् पृथुबुध्नोदराद्याकारवति पदार्थे प्रवर्तते वाचकतया, तथा देशकालाद्यपेक्षया तद्वशादेव पदार्थान्तरेष्वपि ||१०८॥
१ 'यथोक्तन्यायेन' इत्यपि पाठः ।
JainEducation IMALtional
For Private & Personal Use Only
wwl allelibrary.org